Declension table of ?śivabhūti

Deva

MasculineSingularDualPlural
Nominativeśivabhūtiḥ śivabhūtī śivabhūtayaḥ
Vocativeśivabhūte śivabhūtī śivabhūtayaḥ
Accusativeśivabhūtim śivabhūtī śivabhūtīn
Instrumentalśivabhūtinā śivabhūtibhyām śivabhūtibhiḥ
Dativeśivabhūtaye śivabhūtibhyām śivabhūtibhyaḥ
Ablativeśivabhūteḥ śivabhūtibhyām śivabhūtibhyaḥ
Genitiveśivabhūteḥ śivabhūtyoḥ śivabhūtīnām
Locativeśivabhūtau śivabhūtyoḥ śivabhūtiṣu

Compound śivabhūti -

Adverb -śivabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria