Declension table of ?śivabhujaṅgastotra

Deva

NeuterSingularDualPlural
Nominativeśivabhujaṅgastotram śivabhujaṅgastotre śivabhujaṅgastotrāṇi
Vocativeśivabhujaṅgastotra śivabhujaṅgastotre śivabhujaṅgastotrāṇi
Accusativeśivabhujaṅgastotram śivabhujaṅgastotre śivabhujaṅgastotrāṇi
Instrumentalśivabhujaṅgastotreṇa śivabhujaṅgastotrābhyām śivabhujaṅgastotraiḥ
Dativeśivabhujaṅgastotrāya śivabhujaṅgastotrābhyām śivabhujaṅgastotrebhyaḥ
Ablativeśivabhujaṅgastotrāt śivabhujaṅgastotrābhyām śivabhujaṅgastotrebhyaḥ
Genitiveśivabhujaṅgastotrasya śivabhujaṅgastotrayoḥ śivabhujaṅgastotrāṇām
Locativeśivabhujaṅgastotre śivabhujaṅgastotrayoḥ śivabhujaṅgastotreṣu

Compound śivabhujaṅgastotra -

Adverb -śivabhujaṅgastotram -śivabhujaṅgastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria