Declension table of ?śivabhujaṅgāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśivabhujaṅgāṣṭakam śivabhujaṅgāṣṭake śivabhujaṅgāṣṭakāni
Vocativeśivabhujaṅgāṣṭaka śivabhujaṅgāṣṭake śivabhujaṅgāṣṭakāni
Accusativeśivabhujaṅgāṣṭakam śivabhujaṅgāṣṭake śivabhujaṅgāṣṭakāni
Instrumentalśivabhujaṅgāṣṭakena śivabhujaṅgāṣṭakābhyām śivabhujaṅgāṣṭakaiḥ
Dativeśivabhujaṅgāṣṭakāya śivabhujaṅgāṣṭakābhyām śivabhujaṅgāṣṭakebhyaḥ
Ablativeśivabhujaṅgāṣṭakāt śivabhujaṅgāṣṭakābhyām śivabhujaṅgāṣṭakebhyaḥ
Genitiveśivabhujaṅgāṣṭakasya śivabhujaṅgāṣṭakayoḥ śivabhujaṅgāṣṭakānām
Locativeśivabhujaṅgāṣṭake śivabhujaṅgāṣṭakayoḥ śivabhujaṅgāṣṭakeṣu

Compound śivabhujaṅgāṣṭaka -

Adverb -śivabhujaṅgāṣṭakam -śivabhujaṅgāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria