Declension table of ?śivabhaktisudhārṇava

Deva

MasculineSingularDualPlural
Nominativeśivabhaktisudhārṇavaḥ śivabhaktisudhārṇavau śivabhaktisudhārṇavāḥ
Vocativeśivabhaktisudhārṇava śivabhaktisudhārṇavau śivabhaktisudhārṇavāḥ
Accusativeśivabhaktisudhārṇavam śivabhaktisudhārṇavau śivabhaktisudhārṇavān
Instrumentalśivabhaktisudhārṇavena śivabhaktisudhārṇavābhyām śivabhaktisudhārṇavaiḥ śivabhaktisudhārṇavebhiḥ
Dativeśivabhaktisudhārṇavāya śivabhaktisudhārṇavābhyām śivabhaktisudhārṇavebhyaḥ
Ablativeśivabhaktisudhārṇavāt śivabhaktisudhārṇavābhyām śivabhaktisudhārṇavebhyaḥ
Genitiveśivabhaktisudhārṇavasya śivabhaktisudhārṇavayoḥ śivabhaktisudhārṇavānām
Locativeśivabhaktisudhārṇave śivabhaktisudhārṇavayoḥ śivabhaktisudhārṇaveṣu

Compound śivabhaktisudhārṇava -

Adverb -śivabhaktisudhārṇavam -śivabhaktisudhārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria