Declension table of ?śivabhaktisudhānidhi

Deva

MasculineSingularDualPlural
Nominativeśivabhaktisudhānidhiḥ śivabhaktisudhānidhī śivabhaktisudhānidhayaḥ
Vocativeśivabhaktisudhānidhe śivabhaktisudhānidhī śivabhaktisudhānidhayaḥ
Accusativeśivabhaktisudhānidhim śivabhaktisudhānidhī śivabhaktisudhānidhīn
Instrumentalśivabhaktisudhānidhinā śivabhaktisudhānidhibhyām śivabhaktisudhānidhibhiḥ
Dativeśivabhaktisudhānidhaye śivabhaktisudhānidhibhyām śivabhaktisudhānidhibhyaḥ
Ablativeśivabhaktisudhānidheḥ śivabhaktisudhānidhibhyām śivabhaktisudhānidhibhyaḥ
Genitiveśivabhaktisudhānidheḥ śivabhaktisudhānidhyoḥ śivabhaktisudhānidhīnām
Locativeśivabhaktisudhānidhau śivabhaktisudhānidhyoḥ śivabhaktisudhānidhiṣu

Compound śivabhaktisudhānidhi -

Adverb -śivabhaktisudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria