Declension table of ?śivabhakti

Deva

FeminineSingularDualPlural
Nominativeśivabhaktiḥ śivabhaktī śivabhaktayaḥ
Vocativeśivabhakte śivabhaktī śivabhaktayaḥ
Accusativeśivabhaktim śivabhaktī śivabhaktīḥ
Instrumentalśivabhaktyā śivabhaktibhyām śivabhaktibhiḥ
Dativeśivabhaktyai śivabhaktaye śivabhaktibhyām śivabhaktibhyaḥ
Ablativeśivabhaktyāḥ śivabhakteḥ śivabhaktibhyām śivabhaktibhyaḥ
Genitiveśivabhaktyāḥ śivabhakteḥ śivabhaktyoḥ śivabhaktīnām
Locativeśivabhaktyām śivabhaktau śivabhaktyoḥ śivabhaktiṣu

Compound śivabhakti -

Adverb -śivabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria