Declension table of ?śivabhaktamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśivabhaktamāhātmyam śivabhaktamāhātmye śivabhaktamāhātmyāni
Vocativeśivabhaktamāhātmya śivabhaktamāhātmye śivabhaktamāhātmyāni
Accusativeśivabhaktamāhātmyam śivabhaktamāhātmye śivabhaktamāhātmyāni
Instrumentalśivabhaktamāhātmyena śivabhaktamāhātmyābhyām śivabhaktamāhātmyaiḥ
Dativeśivabhaktamāhātmyāya śivabhaktamāhātmyābhyām śivabhaktamāhātmyebhyaḥ
Ablativeśivabhaktamāhātmyāt śivabhaktamāhātmyābhyām śivabhaktamāhātmyebhyaḥ
Genitiveśivabhaktamāhātmyasya śivabhaktamāhātmyayoḥ śivabhaktamāhātmyānām
Locativeśivabhaktamāhātmye śivabhaktamāhātmyayoḥ śivabhaktamāhātmyeṣu

Compound śivabhaktamāhātmya -

Adverb -śivabhaktamāhātmyam -śivabhaktamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria