Declension table of ?śivabhaktānandakārikā

Deva

FeminineSingularDualPlural
Nominativeśivabhaktānandakārikā śivabhaktānandakārike śivabhaktānandakārikāḥ
Vocativeśivabhaktānandakārike śivabhaktānandakārike śivabhaktānandakārikāḥ
Accusativeśivabhaktānandakārikām śivabhaktānandakārike śivabhaktānandakārikāḥ
Instrumentalśivabhaktānandakārikayā śivabhaktānandakārikābhyām śivabhaktānandakārikābhiḥ
Dativeśivabhaktānandakārikāyai śivabhaktānandakārikābhyām śivabhaktānandakārikābhyaḥ
Ablativeśivabhaktānandakārikāyāḥ śivabhaktānandakārikābhyām śivabhaktānandakārikābhyaḥ
Genitiveśivabhaktānandakārikāyāḥ śivabhaktānandakārikayoḥ śivabhaktānandakārikāṇām
Locativeśivabhaktānandakārikāyām śivabhaktānandakārikayoḥ śivabhaktānandakārikāsu

Adverb -śivabhaktānandakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria