Declension table of ?śivabhaktānanda

Deva

MasculineSingularDualPlural
Nominativeśivabhaktānandaḥ śivabhaktānandau śivabhaktānandāḥ
Vocativeśivabhaktānanda śivabhaktānandau śivabhaktānandāḥ
Accusativeśivabhaktānandam śivabhaktānandau śivabhaktānandān
Instrumentalśivabhaktānandena śivabhaktānandābhyām śivabhaktānandaiḥ śivabhaktānandebhiḥ
Dativeśivabhaktānandāya śivabhaktānandābhyām śivabhaktānandebhyaḥ
Ablativeśivabhaktānandāt śivabhaktānandābhyām śivabhaktānandebhyaḥ
Genitiveśivabhaktānandasya śivabhaktānandayoḥ śivabhaktānandānām
Locativeśivabhaktānande śivabhaktānandayoḥ śivabhaktānandeṣu

Compound śivabhaktānanda -

Adverb -śivabhaktānandam -śivabhaktānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria