Declension table of ?śivabhadrakāvya

Deva

NeuterSingularDualPlural
Nominativeśivabhadrakāvyam śivabhadrakāvye śivabhadrakāvyāṇi
Vocativeśivabhadrakāvya śivabhadrakāvye śivabhadrakāvyāṇi
Accusativeśivabhadrakāvyam śivabhadrakāvye śivabhadrakāvyāṇi
Instrumentalśivabhadrakāvyeṇa śivabhadrakāvyābhyām śivabhadrakāvyaiḥ
Dativeśivabhadrakāvyāya śivabhadrakāvyābhyām śivabhadrakāvyebhyaḥ
Ablativeśivabhadrakāvyāt śivabhadrakāvyābhyām śivabhadrakāvyebhyaḥ
Genitiveśivabhadrakāvyasya śivabhadrakāvyayoḥ śivabhadrakāvyāṇām
Locativeśivabhadrakāvye śivabhadrakāvyayoḥ śivabhadrakāvyeṣu

Compound śivabhadrakāvya -

Adverb -śivabhadrakāvyam -śivabhadrakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria