Declension table of ?śivabhadra

Deva

MasculineSingularDualPlural
Nominativeśivabhadraḥ śivabhadrau śivabhadrāḥ
Vocativeśivabhadra śivabhadrau śivabhadrāḥ
Accusativeśivabhadram śivabhadrau śivabhadrān
Instrumentalśivabhadreṇa śivabhadrābhyām śivabhadraiḥ śivabhadrebhiḥ
Dativeśivabhadrāya śivabhadrābhyām śivabhadrebhyaḥ
Ablativeśivabhadrāt śivabhadrābhyām śivabhadrebhyaḥ
Genitiveśivabhadrasya śivabhadrayoḥ śivabhadrāṇām
Locativeśivabhadre śivabhadrayoḥ śivabhadreṣu

Compound śivabhadra -

Adverb -śivabhadram -śivabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria