Declension table of ?śivabhāskara

Deva

MasculineSingularDualPlural
Nominativeśivabhāskaraḥ śivabhāskarau śivabhāskarāḥ
Vocativeśivabhāskara śivabhāskarau śivabhāskarāḥ
Accusativeśivabhāskaram śivabhāskarau śivabhāskarān
Instrumentalśivabhāskareṇa śivabhāskarābhyām śivabhāskaraiḥ śivabhāskarebhiḥ
Dativeśivabhāskarāya śivabhāskarābhyām śivabhāskarebhyaḥ
Ablativeśivabhāskarāt śivabhāskarābhyām śivabhāskarebhyaḥ
Genitiveśivabhāskarasya śivabhāskarayoḥ śivabhāskarāṇām
Locativeśivabhāskare śivabhāskarayoḥ śivabhāskareṣu

Compound śivabhāskara -

Adverb -śivabhāskaram -śivabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria