Declension table of ?śivabhāgavata

Deva

MasculineSingularDualPlural
Nominativeśivabhāgavataḥ śivabhāgavatau śivabhāgavatāḥ
Vocativeśivabhāgavata śivabhāgavatau śivabhāgavatāḥ
Accusativeśivabhāgavatam śivabhāgavatau śivabhāgavatān
Instrumentalśivabhāgavatena śivabhāgavatābhyām śivabhāgavataiḥ śivabhāgavatebhiḥ
Dativeśivabhāgavatāya śivabhāgavatābhyām śivabhāgavatebhyaḥ
Ablativeśivabhāgavatāt śivabhāgavatābhyām śivabhāgavatebhyaḥ
Genitiveśivabhāgavatasya śivabhāgavatayoḥ śivabhāgavatānām
Locativeśivabhāgavate śivabhāgavatayoḥ śivabhāgavateṣu

Compound śivabhāgavata -

Adverb -śivabhāgavatam -śivabhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria