Declension table of ?śivātmikā

Deva

FeminineSingularDualPlural
Nominativeśivātmikā śivātmike śivātmikāḥ
Vocativeśivātmike śivātmike śivātmikāḥ
Accusativeśivātmikām śivātmike śivātmikāḥ
Instrumentalśivātmikayā śivātmikābhyām śivātmikābhiḥ
Dativeśivātmikāyai śivātmikābhyām śivātmikābhyaḥ
Ablativeśivātmikāyāḥ śivātmikābhyām śivātmikābhyaḥ
Genitiveśivātmikāyāḥ śivātmikayoḥ śivātmikānām
Locativeśivātmikāyām śivātmikayoḥ śivātmikāsu

Adverb -śivātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria