Declension table of ?śivātharvaśīrṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśivātharvaśīrṣopaniṣat śivātharvaśīrṣopaniṣadau śivātharvaśīrṣopaniṣadaḥ
Vocativeśivātharvaśīrṣopaniṣat śivātharvaśīrṣopaniṣadau śivātharvaśīrṣopaniṣadaḥ
Accusativeśivātharvaśīrṣopaniṣadam śivātharvaśīrṣopaniṣadau śivātharvaśīrṣopaniṣadaḥ
Instrumentalśivātharvaśīrṣopaniṣadā śivātharvaśīrṣopaniṣadbhyām śivātharvaśīrṣopaniṣadbhiḥ
Dativeśivātharvaśīrṣopaniṣade śivātharvaśīrṣopaniṣadbhyām śivātharvaśīrṣopaniṣadbhyaḥ
Ablativeśivātharvaśīrṣopaniṣadaḥ śivātharvaśīrṣopaniṣadbhyām śivātharvaśīrṣopaniṣadbhyaḥ
Genitiveśivātharvaśīrṣopaniṣadaḥ śivātharvaśīrṣopaniṣadoḥ śivātharvaśīrṣopaniṣadām
Locativeśivātharvaśīrṣopaniṣadi śivātharvaśīrṣopaniṣadoḥ śivātharvaśīrṣopaniṣatsu

Compound śivātharvaśīrṣopaniṣat -

Adverb -śivātharvaśīrṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria