Declension table of ?śivāstuti

Deva

FeminineSingularDualPlural
Nominativeśivāstutiḥ śivāstutī śivāstutayaḥ
Vocativeśivāstute śivāstutī śivāstutayaḥ
Accusativeśivāstutim śivāstutī śivāstutīḥ
Instrumentalśivāstutyā śivāstutibhyām śivāstutibhiḥ
Dativeśivāstutyai śivāstutaye śivāstutibhyām śivāstutibhyaḥ
Ablativeśivāstutyāḥ śivāstuteḥ śivāstutibhyām śivāstutibhyaḥ
Genitiveśivāstutyāḥ śivāstuteḥ śivāstutyoḥ śivāstutīnām
Locativeśivāstutyām śivāstutau śivāstutyoḥ śivāstutiṣu

Compound śivāstuti -

Adverb -śivāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria