Declension table of ?śivāruta

Deva

NeuterSingularDualPlural
Nominativeśivārutam śivārute śivārutāni
Vocativeśivāruta śivārute śivārutāni
Accusativeśivārutam śivārute śivārutāni
Instrumentalśivārutena śivārutābhyām śivārutaiḥ
Dativeśivārutāya śivārutābhyām śivārutebhyaḥ
Ablativeśivārutāt śivārutābhyām śivārutebhyaḥ
Genitiveśivārutasya śivārutayoḥ śivārutānām
Locativeśivārute śivārutayoḥ śivāruteṣu

Compound śivāruta -

Adverb -śivārutam -śivārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria