Declension table of ?śivārudra

Deva

MasculineSingularDualPlural
Nominativeśivārudraḥ śivārudrau śivārudrāḥ
Vocativeśivārudra śivārudrau śivārudrāḥ
Accusativeśivārudram śivārudrau śivārudrān
Instrumentalśivārudreṇa śivārudrābhyām śivārudraiḥ śivārudrebhiḥ
Dativeśivārudrāya śivārudrābhyām śivārudrebhyaḥ
Ablativeśivārudrāt śivārudrābhyām śivārudrebhyaḥ
Genitiveśivārudrasya śivārudrayoḥ śivārudrāṇām
Locativeśivārudre śivārudrayoḥ śivārudreṣu

Compound śivārudra -

Adverb -śivārudram -śivārudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria