Declension table of ?śivārkodaya

Deva

MasculineSingularDualPlural
Nominativeśivārkodayaḥ śivārkodayau śivārkodayāḥ
Vocativeśivārkodaya śivārkodayau śivārkodayāḥ
Accusativeśivārkodayam śivārkodayau śivārkodayān
Instrumentalśivārkodayena śivārkodayābhyām śivārkodayaiḥ śivārkodayebhiḥ
Dativeśivārkodayāya śivārkodayābhyām śivārkodayebhyaḥ
Ablativeśivārkodayāt śivārkodayābhyām śivārkodayebhyaḥ
Genitiveśivārkodayasya śivārkodayayoḥ śivārkodayānām
Locativeśivārkodaye śivārkodayayoḥ śivārkodayeṣu

Compound śivārkodaya -

Adverb -śivārkodayam -śivārkodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria