Declension table of ?śivārcanapaddhati

Deva

FeminineSingularDualPlural
Nominativeśivārcanapaddhatiḥ śivārcanapaddhatī śivārcanapaddhatayaḥ
Vocativeśivārcanapaddhate śivārcanapaddhatī śivārcanapaddhatayaḥ
Accusativeśivārcanapaddhatim śivārcanapaddhatī śivārcanapaddhatīḥ
Instrumentalśivārcanapaddhatyā śivārcanapaddhatibhyām śivārcanapaddhatibhiḥ
Dativeśivārcanapaddhatyai śivārcanapaddhataye śivārcanapaddhatibhyām śivārcanapaddhatibhyaḥ
Ablativeśivārcanapaddhatyāḥ śivārcanapaddhateḥ śivārcanapaddhatibhyām śivārcanapaddhatibhyaḥ
Genitiveśivārcanapaddhatyāḥ śivārcanapaddhateḥ śivārcanapaddhatyoḥ śivārcanapaddhatīnām
Locativeśivārcanapaddhatyām śivārcanapaddhatau śivārcanapaddhatyoḥ śivārcanapaddhatiṣu

Compound śivārcanapaddhati -

Adverb -śivārcanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria