Declension table of ?śivārcanamahodadhi

Deva

MasculineSingularDualPlural
Nominativeśivārcanamahodadhiḥ śivārcanamahodadhī śivārcanamahodadhayaḥ
Vocativeśivārcanamahodadhe śivārcanamahodadhī śivārcanamahodadhayaḥ
Accusativeśivārcanamahodadhim śivārcanamahodadhī śivārcanamahodadhīn
Instrumentalśivārcanamahodadhinā śivārcanamahodadhibhyām śivārcanamahodadhibhiḥ
Dativeśivārcanamahodadhaye śivārcanamahodadhibhyām śivārcanamahodadhibhyaḥ
Ablativeśivārcanamahodadheḥ śivārcanamahodadhibhyām śivārcanamahodadhibhyaḥ
Genitiveśivārcanamahodadheḥ śivārcanamahodadhyoḥ śivārcanamahodadhīnām
Locativeśivārcanamahodadhau śivārcanamahodadhyoḥ śivārcanamahodadhiṣu

Compound śivārcanamahodadhi -

Adverb -śivārcanamahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria