Declension table of ?śivārāti

Deva

MasculineSingularDualPlural
Nominativeśivārātiḥ śivārātī śivārātayaḥ
Vocativeśivārāte śivārātī śivārātayaḥ
Accusativeśivārātim śivārātī śivārātīn
Instrumentalśivārātinā śivārātibhyām śivārātibhiḥ
Dativeśivārātaye śivārātibhyām śivārātibhyaḥ
Ablativeśivārāteḥ śivārātibhyām śivārātibhyaḥ
Genitiveśivārāteḥ śivārātyoḥ śivārātīnām
Locativeśivārātau śivārātyoḥ śivārātiṣu

Compound śivārāti -

Adverb -śivārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria