Declension table of ?śivāpīḍa

Deva

MasculineSingularDualPlural
Nominativeśivāpīḍaḥ śivāpīḍau śivāpīḍāḥ
Vocativeśivāpīḍa śivāpīḍau śivāpīḍāḥ
Accusativeśivāpīḍam śivāpīḍau śivāpīḍān
Instrumentalśivāpīḍena śivāpīḍābhyām śivāpīḍaiḥ śivāpīḍebhiḥ
Dativeśivāpīḍāya śivāpīḍābhyām śivāpīḍebhyaḥ
Ablativeśivāpīḍāt śivāpīḍābhyām śivāpīḍebhyaḥ
Genitiveśivāpīḍasya śivāpīḍayoḥ śivāpīḍānām
Locativeśivāpīḍe śivāpīḍayoḥ śivāpīḍeṣu

Compound śivāpīḍa -

Adverb -śivāpīḍam -śivāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria