Declension table of ?śivāphalā

Deva

FeminineSingularDualPlural
Nominativeśivāphalā śivāphale śivāphalāḥ
Vocativeśivāphale śivāphale śivāphalāḥ
Accusativeśivāphalām śivāphale śivāphalāḥ
Instrumentalśivāphalayā śivāphalābhyām śivāphalābhiḥ
Dativeśivāphalāyai śivāphalābhyām śivāphalābhyaḥ
Ablativeśivāphalāyāḥ śivāphalābhyām śivāphalābhyaḥ
Genitiveśivāphalāyāḥ śivāphalayoḥ śivāphalānām
Locativeśivāphalāyām śivāphalayoḥ śivāphalāsu

Adverb -śivāphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria