Declension table of ?śivāparādhakṣamāpaṇastotra

Deva

NeuterSingularDualPlural
Nominativeśivāparādhakṣamāpaṇastotram śivāparādhakṣamāpaṇastotre śivāparādhakṣamāpaṇastotrāṇi
Vocativeśivāparādhakṣamāpaṇastotra śivāparādhakṣamāpaṇastotre śivāparādhakṣamāpaṇastotrāṇi
Accusativeśivāparādhakṣamāpaṇastotram śivāparādhakṣamāpaṇastotre śivāparādhakṣamāpaṇastotrāṇi
Instrumentalśivāparādhakṣamāpaṇastotreṇa śivāparādhakṣamāpaṇastotrābhyām śivāparādhakṣamāpaṇastotraiḥ
Dativeśivāparādhakṣamāpaṇastotrāya śivāparādhakṣamāpaṇastotrābhyām śivāparādhakṣamāpaṇastotrebhyaḥ
Ablativeśivāparādhakṣamāpaṇastotrāt śivāparādhakṣamāpaṇastotrābhyām śivāparādhakṣamāpaṇastotrebhyaḥ
Genitiveśivāparādhakṣamāpaṇastotrasya śivāparādhakṣamāpaṇastotrayoḥ śivāparādhakṣamāpaṇastotrāṇām
Locativeśivāparādhakṣamāpaṇastotre śivāparādhakṣamāpaṇastotrayoḥ śivāparādhakṣamāpaṇastotreṣu

Compound śivāparādhakṣamāpaṇastotra -

Adverb -śivāparādhakṣamāpaṇastotram -śivāparādhakṣamāpaṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria