Declension table of ?śivāpara

Deva

NeuterSingularDualPlural
Nominativeśivāparam śivāpare śivāparāṇi
Vocativeśivāpara śivāpare śivāparāṇi
Accusativeśivāparam śivāpare śivāparāṇi
Instrumentalśivāpareṇa śivāparābhyām śivāparaiḥ
Dativeśivāparāya śivāparābhyām śivāparebhyaḥ
Ablativeśivāparāt śivāparābhyām śivāparebhyaḥ
Genitiveśivāparasya śivāparayoḥ śivāparāṇām
Locativeśivāpare śivāparayoḥ śivāpareṣu

Compound śivāpara -

Adverb -śivāparam -śivāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria