Declension table of ?śivāpara

Deva

MasculineSingularDualPlural
Nominativeśivāparaḥ śivāparau śivāparāḥ
Vocativeśivāpara śivāparau śivāparāḥ
Accusativeśivāparam śivāparau śivāparān
Instrumentalśivāpareṇa śivāparābhyām śivāparaiḥ śivāparebhiḥ
Dativeśivāparāya śivāparābhyām śivāparebhyaḥ
Ablativeśivāparāt śivāparābhyām śivāparebhyaḥ
Genitiveśivāparasya śivāparayoḥ śivāparāṇām
Locativeśivāpare śivāparayoḥ śivāpareṣu

Compound śivāpara -

Adverb -śivāparam -śivāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria