Declension table of ?śivānandalaharī

Deva

FeminineSingularDualPlural
Nominativeśivānandalaharī śivānandalaharyau śivānandalaharyaḥ
Vocativeśivānandalahari śivānandalaharyau śivānandalaharyaḥ
Accusativeśivānandalaharīm śivānandalaharyau śivānandalaharīḥ
Instrumentalśivānandalaharyā śivānandalaharībhyām śivānandalaharībhiḥ
Dativeśivānandalaharyai śivānandalaharībhyām śivānandalaharībhyaḥ
Ablativeśivānandalaharyāḥ śivānandalaharībhyām śivānandalaharībhyaḥ
Genitiveśivānandalaharyāḥ śivānandalaharyoḥ śivānandalaharīṇām
Locativeśivānandalaharyām śivānandalaharyoḥ śivānandalaharīṣu

Compound śivānandalahari - śivānandalaharī -

Adverb -śivānandalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria