Declension table of śivānanda

Deva

MasculineSingularDualPlural
Nominativeśivānandaḥ śivānandau śivānandāḥ
Vocativeśivānanda śivānandau śivānandāḥ
Accusativeśivānandam śivānandau śivānandān
Instrumentalśivānandena śivānandābhyām śivānandaiḥ śivānandebhiḥ
Dativeśivānandāya śivānandābhyām śivānandebhyaḥ
Ablativeśivānandāt śivānandābhyām śivānandebhyaḥ
Genitiveśivānandasya śivānandayoḥ śivānandānām
Locativeśivānande śivānandayoḥ śivānandeṣu

Compound śivānanda -

Adverb -śivānandam -śivānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria