Declension table of ?śivāmbudhi

Deva

MasculineSingularDualPlural
Nominativeśivāmbudhiḥ śivāmbudhī śivāmbudhayaḥ
Vocativeśivāmbudhe śivāmbudhī śivāmbudhayaḥ
Accusativeśivāmbudhim śivāmbudhī śivāmbudhīn
Instrumentalśivāmbudhinā śivāmbudhibhyām śivāmbudhibhiḥ
Dativeśivāmbudhaye śivāmbudhibhyām śivāmbudhibhyaḥ
Ablativeśivāmbudheḥ śivāmbudhibhyām śivāmbudhibhyaḥ
Genitiveśivāmbudheḥ śivāmbudhyoḥ śivāmbudhīnām
Locativeśivāmbudhau śivāmbudhyoḥ śivāmbudhiṣu

Compound śivāmbudhi -

Adverb -śivāmbudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria