Declension table of ?śivālikhitaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativeśivālikhitaparibhāṣā śivālikhitaparibhāṣe śivālikhitaparibhāṣāḥ
Vocativeśivālikhitaparibhāṣe śivālikhitaparibhāṣe śivālikhitaparibhāṣāḥ
Accusativeśivālikhitaparibhāṣām śivālikhitaparibhāṣe śivālikhitaparibhāṣāḥ
Instrumentalśivālikhitaparibhāṣayā śivālikhitaparibhāṣābhyām śivālikhitaparibhāṣābhiḥ
Dativeśivālikhitaparibhāṣāyai śivālikhitaparibhāṣābhyām śivālikhitaparibhāṣābhyaḥ
Ablativeśivālikhitaparibhāṣāyāḥ śivālikhitaparibhāṣābhyām śivālikhitaparibhāṣābhyaḥ
Genitiveśivālikhitaparibhāṣāyāḥ śivālikhitaparibhāṣayoḥ śivālikhitaparibhāṣāṇām
Locativeśivālikhitaparibhāṣāyām śivālikhitaparibhāṣayoḥ śivālikhitaparibhāṣāsu

Adverb -śivālikhitaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria