Declension table of ?śivālikhita

Deva

NeuterSingularDualPlural
Nominativeśivālikhitam śivālikhite śivālikhitāni
Vocativeśivālikhita śivālikhite śivālikhitāni
Accusativeśivālikhitam śivālikhite śivālikhitāni
Instrumentalśivālikhitena śivālikhitābhyām śivālikhitaiḥ
Dativeśivālikhitāya śivālikhitābhyām śivālikhitebhyaḥ
Ablativeśivālikhitāt śivālikhitābhyām śivālikhitebhyaḥ
Genitiveśivālikhitasya śivālikhitayoḥ śivālikhitānām
Locativeśivālikhite śivālikhitayoḥ śivālikhiteṣu

Compound śivālikhita -

Adverb -śivālikhitam -śivālikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria