Declension table of ?śivālayapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśivālayapratiṣṭhā śivālayapratiṣṭhe śivālayapratiṣṭhāḥ
Vocativeśivālayapratiṣṭhe śivālayapratiṣṭhe śivālayapratiṣṭhāḥ
Accusativeśivālayapratiṣṭhām śivālayapratiṣṭhe śivālayapratiṣṭhāḥ
Instrumentalśivālayapratiṣṭhayā śivālayapratiṣṭhābhyām śivālayapratiṣṭhābhiḥ
Dativeśivālayapratiṣṭhāyai śivālayapratiṣṭhābhyām śivālayapratiṣṭhābhyaḥ
Ablativeśivālayapratiṣṭhāyāḥ śivālayapratiṣṭhābhyām śivālayapratiṣṭhābhyaḥ
Genitiveśivālayapratiṣṭhāyāḥ śivālayapratiṣṭhayoḥ śivālayapratiṣṭhānām
Locativeśivālayapratiṣṭhāyām śivālayapratiṣṭhayoḥ śivālayapratiṣṭhāsu

Adverb -śivālayapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria