Declension table of ?śivālaya

Deva

MasculineSingularDualPlural
Nominativeśivālayaḥ śivālayau śivālayāḥ
Vocativeśivālaya śivālayau śivālayāḥ
Accusativeśivālayam śivālayau śivālayān
Instrumentalśivālayena śivālayābhyām śivālayaiḥ śivālayebhiḥ
Dativeśivālayāya śivālayābhyām śivālayebhyaḥ
Ablativeśivālayāt śivālayābhyām śivālayebhyaḥ
Genitiveśivālayasya śivālayayoḥ śivālayānām
Locativeśivālaye śivālayayoḥ śivālayeṣu

Compound śivālaya -

Adverb -śivālayam -śivālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria