Declension table of ?śivākhya

Deva

NeuterSingularDualPlural
Nominativeśivākhyam śivākhye śivākhyāni
Vocativeśivākhya śivākhye śivākhyāni
Accusativeśivākhyam śivākhye śivākhyāni
Instrumentalśivākhyena śivākhyābhyām śivākhyaiḥ
Dativeśivākhyāya śivākhyābhyām śivākhyebhyaḥ
Ablativeśivākhyāt śivākhyābhyām śivākhyebhyaḥ
Genitiveśivākhyasya śivākhyayoḥ śivākhyānām
Locativeśivākhye śivākhyayoḥ śivākhyeṣu

Compound śivākhya -

Adverb -śivākhyam -śivākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria