Declension table of ?śivākhya

Deva

MasculineSingularDualPlural
Nominativeśivākhyaḥ śivākhyau śivākhyāḥ
Vocativeśivākhya śivākhyau śivākhyāḥ
Accusativeśivākhyam śivākhyau śivākhyān
Instrumentalśivākhyena śivākhyābhyām śivākhyaiḥ śivākhyebhiḥ
Dativeśivākhyāya śivākhyābhyām śivākhyebhyaḥ
Ablativeśivākhyāt śivākhyābhyām śivākhyebhyaḥ
Genitiveśivākhyasya śivākhyayoḥ śivākhyānām
Locativeśivākhye śivākhyayoḥ śivākhyeṣu

Compound śivākhya -

Adverb -śivākhyam -śivākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria