Declension table of ?śivākṣa

Deva

NeuterSingularDualPlural
Nominativeśivākṣam śivākṣe śivākṣāṇi
Vocativeśivākṣa śivākṣe śivākṣāṇi
Accusativeśivākṣam śivākṣe śivākṣāṇi
Instrumentalśivākṣeṇa śivākṣābhyām śivākṣaiḥ
Dativeśivākṣāya śivākṣābhyām śivākṣebhyaḥ
Ablativeśivākṣāt śivākṣābhyām śivākṣebhyaḥ
Genitiveśivākṣasya śivākṣayoḥ śivākṣāṇām
Locativeśivākṣe śivākṣayoḥ śivākṣeṣu

Compound śivākṣa -

Adverb -śivākṣam -śivākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria