Declension table of ?śivāhvā

Deva

FeminineSingularDualPlural
Nominativeśivāhvā śivāhve śivāhvāḥ
Vocativeśivāhve śivāhve śivāhvāḥ
Accusativeśivāhvām śivāhve śivāhvāḥ
Instrumentalśivāhvayā śivāhvābhyām śivāhvābhiḥ
Dativeśivāhvāyai śivāhvābhyām śivāhvābhyaḥ
Ablativeśivāhvāyāḥ śivāhvābhyām śivāhvābhyaḥ
Genitiveśivāhvāyāḥ śivāhvayoḥ śivāhvānām
Locativeśivāhvāyām śivāhvayoḥ śivāhvāsu

Adverb -śivāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria