Declension table of ?śivāgama

Deva

MasculineSingularDualPlural
Nominativeśivāgamaḥ śivāgamau śivāgamāḥ
Vocativeśivāgama śivāgamau śivāgamāḥ
Accusativeśivāgamam śivāgamau śivāgamān
Instrumentalśivāgamena śivāgamābhyām śivāgamaiḥ śivāgamebhiḥ
Dativeśivāgamāya śivāgamābhyām śivāgamebhyaḥ
Ablativeśivāgamāt śivāgamābhyām śivāgamebhyaḥ
Genitiveśivāgamasya śivāgamayoḥ śivāgamānām
Locativeśivāgame śivāgamayoḥ śivāgameṣu

Compound śivāgama -

Adverb -śivāgamam -śivāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria