Declension table of ?śivādyaṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativeśivādyaṣṭottaraśatanāma śivādyaṣṭottaraśatanāmnī śivādyaṣṭottaraśatanāmāni
Vocativeśivādyaṣṭottaraśatanāman śivādyaṣṭottaraśatanāma śivādyaṣṭottaraśatanāmnī śivādyaṣṭottaraśatanāmāni
Accusativeśivādyaṣṭottaraśatanāma śivādyaṣṭottaraśatanāmnī śivādyaṣṭottaraśatanāmāni
Instrumentalśivādyaṣṭottaraśatanāmnā śivādyaṣṭottaraśatanāmabhyām śivādyaṣṭottaraśatanāmabhiḥ
Dativeśivādyaṣṭottaraśatanāmne śivādyaṣṭottaraśatanāmabhyām śivādyaṣṭottaraśatanāmabhyaḥ
Ablativeśivādyaṣṭottaraśatanāmnaḥ śivādyaṣṭottaraśatanāmabhyām śivādyaṣṭottaraśatanāmabhyaḥ
Genitiveśivādyaṣṭottaraśatanāmnaḥ śivādyaṣṭottaraśatanāmnoḥ śivādyaṣṭottaraśatanāmnām
Locativeśivādyaṣṭottaraśatanāmni śivādyaṣṭottaraśatanāmani śivādyaṣṭottaraśatanāmnoḥ śivādyaṣṭottaraśatanāmasu

Compound śivādyaṣṭottaraśatanāma -

Adverb -śivādyaṣṭottaraśatanāma -śivādyaṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria