Declension table of ?śivādvaitasiddhāntaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśivādvaitasiddhāntaprakāśikā śivādvaitasiddhāntaprakāśike śivādvaitasiddhāntaprakāśikāḥ
Vocativeśivādvaitasiddhāntaprakāśike śivādvaitasiddhāntaprakāśike śivādvaitasiddhāntaprakāśikāḥ
Accusativeśivādvaitasiddhāntaprakāśikām śivādvaitasiddhāntaprakāśike śivādvaitasiddhāntaprakāśikāḥ
Instrumentalśivādvaitasiddhāntaprakāśikayā śivādvaitasiddhāntaprakāśikābhyām śivādvaitasiddhāntaprakāśikābhiḥ
Dativeśivādvaitasiddhāntaprakāśikāyai śivādvaitasiddhāntaprakāśikābhyām śivādvaitasiddhāntaprakāśikābhyaḥ
Ablativeśivādvaitasiddhāntaprakāśikāyāḥ śivādvaitasiddhāntaprakāśikābhyām śivādvaitasiddhāntaprakāśikābhyaḥ
Genitiveśivādvaitasiddhāntaprakāśikāyāḥ śivādvaitasiddhāntaprakāśikayoḥ śivādvaitasiddhāntaprakāśikānām
Locativeśivādvaitasiddhāntaprakāśikāyām śivādvaitasiddhāntaprakāśikayoḥ śivādvaitasiddhāntaprakāśikāsu

Adverb -śivādvaitasiddhāntaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria