Declension table of ?śivādvaitanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśivādvaitanirṇayaḥ śivādvaitanirṇayau śivādvaitanirṇayāḥ
Vocativeśivādvaitanirṇaya śivādvaitanirṇayau śivādvaitanirṇayāḥ
Accusativeśivādvaitanirṇayam śivādvaitanirṇayau śivādvaitanirṇayān
Instrumentalśivādvaitanirṇayena śivādvaitanirṇayābhyām śivādvaitanirṇayaiḥ śivādvaitanirṇayebhiḥ
Dativeśivādvaitanirṇayāya śivādvaitanirṇayābhyām śivādvaitanirṇayebhyaḥ
Ablativeśivādvaitanirṇayāt śivādvaitanirṇayābhyām śivādvaitanirṇayebhyaḥ
Genitiveśivādvaitanirṇayasya śivādvaitanirṇayayoḥ śivādvaitanirṇayānām
Locativeśivādvaitanirṇaye śivādvaitanirṇayayoḥ śivādvaitanirṇayeṣu

Compound śivādvaitanirṇaya -

Adverb -śivādvaitanirṇayam -śivādvaitanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria