Declension table of ?śivādityaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśivādityaprakāśikā śivādityaprakāśike śivādityaprakāśikāḥ
Vocativeśivādityaprakāśike śivādityaprakāśike śivādityaprakāśikāḥ
Accusativeśivādityaprakāśikām śivādityaprakāśike śivādityaprakāśikāḥ
Instrumentalśivādityaprakāśikayā śivādityaprakāśikābhyām śivādityaprakāśikābhiḥ
Dativeśivādityaprakāśikāyai śivādityaprakāśikābhyām śivādityaprakāśikābhyaḥ
Ablativeśivādityaprakāśikāyāḥ śivādityaprakāśikābhyām śivādityaprakāśikābhyaḥ
Genitiveśivādityaprakāśikāyāḥ śivādityaprakāśikayoḥ śivādityaprakāśikānām
Locativeśivādityaprakāśikāyām śivādityaprakāśikayoḥ śivādityaprakāśikāsu

Adverb -śivādityaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria