Declension table of ?śivādityamaṇidīpikākhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeśivādityamaṇidīpikākhaṇḍanam śivādityamaṇidīpikākhaṇḍane śivādityamaṇidīpikākhaṇḍanāni
Vocativeśivādityamaṇidīpikākhaṇḍana śivādityamaṇidīpikākhaṇḍane śivādityamaṇidīpikākhaṇḍanāni
Accusativeśivādityamaṇidīpikākhaṇḍanam śivādityamaṇidīpikākhaṇḍane śivādityamaṇidīpikākhaṇḍanāni
Instrumentalśivādityamaṇidīpikākhaṇḍanena śivādityamaṇidīpikākhaṇḍanābhyām śivādityamaṇidīpikākhaṇḍanaiḥ
Dativeśivādityamaṇidīpikākhaṇḍanāya śivādityamaṇidīpikākhaṇḍanābhyām śivādityamaṇidīpikākhaṇḍanebhyaḥ
Ablativeśivādityamaṇidīpikākhaṇḍanāt śivādityamaṇidīpikākhaṇḍanābhyām śivādityamaṇidīpikākhaṇḍanebhyaḥ
Genitiveśivādityamaṇidīpikākhaṇḍanasya śivādityamaṇidīpikākhaṇḍanayoḥ śivādityamaṇidīpikākhaṇḍanānām
Locativeśivādityamaṇidīpikākhaṇḍane śivādityamaṇidīpikākhaṇḍanayoḥ śivādityamaṇidīpikākhaṇḍaneṣu

Compound śivādityamaṇidīpikākhaṇḍana -

Adverb -śivādityamaṇidīpikākhaṇḍanam -śivādityamaṇidīpikākhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria