Declension table of ?śivādhikyaśikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśivādhikyaśikhāmaṇiḥ śivādhikyaśikhāmaṇī śivādhikyaśikhāmaṇayaḥ
Vocativeśivādhikyaśikhāmaṇe śivādhikyaśikhāmaṇī śivādhikyaśikhāmaṇayaḥ
Accusativeśivādhikyaśikhāmaṇim śivādhikyaśikhāmaṇī śivādhikyaśikhāmaṇīn
Instrumentalśivādhikyaśikhāmaṇinā śivādhikyaśikhāmaṇibhyām śivādhikyaśikhāmaṇibhiḥ
Dativeśivādhikyaśikhāmaṇaye śivādhikyaśikhāmaṇibhyām śivādhikyaśikhāmaṇibhyaḥ
Ablativeśivādhikyaśikhāmaṇeḥ śivādhikyaśikhāmaṇibhyām śivādhikyaśikhāmaṇibhyaḥ
Genitiveśivādhikyaśikhāmaṇeḥ śivādhikyaśikhāmaṇyoḥ śivādhikyaśikhāmaṇīnām
Locativeśivādhikyaśikhāmaṇau śivādhikyaśikhāmaṇyoḥ śivādhikyaśikhāmaṇiṣu

Compound śivādhikyaśikhāmaṇi -

Adverb -śivādhikyaśikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria