Declension table of ?śivādeśaka

Deva

MasculineSingularDualPlural
Nominativeśivādeśakaḥ śivādeśakau śivādeśakāḥ
Vocativeśivādeśaka śivādeśakau śivādeśakāḥ
Accusativeśivādeśakam śivādeśakau śivādeśakān
Instrumentalśivādeśakena śivādeśakābhyām śivādeśakaiḥ śivādeśakebhiḥ
Dativeśivādeśakāya śivādeśakābhyām śivādeśakebhyaḥ
Ablativeśivādeśakāt śivādeśakābhyām śivādeśakebhyaḥ
Genitiveśivādeśakasya śivādeśakayoḥ śivādeśakānām
Locativeśivādeśake śivādeśakayoḥ śivādeśakeṣu

Compound śivādeśaka -

Adverb -śivādeśakam -śivādeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria