Declension table of ?śivācalamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśivācalamāhātmyam śivācalamāhātmye śivācalamāhātmyāni
Vocativeśivācalamāhātmya śivācalamāhātmye śivācalamāhātmyāni
Accusativeśivācalamāhātmyam śivācalamāhātmye śivācalamāhātmyāni
Instrumentalśivācalamāhātmyena śivācalamāhātmyābhyām śivācalamāhātmyaiḥ
Dativeśivācalamāhātmyāya śivācalamāhātmyābhyām śivācalamāhātmyebhyaḥ
Ablativeśivācalamāhātmyāt śivācalamāhātmyābhyām śivācalamāhātmyebhyaḥ
Genitiveśivācalamāhātmyasya śivācalamāhātmyayoḥ śivācalamāhātmyānām
Locativeśivācalamāhātmye śivācalamāhātmyayoḥ śivācalamāhātmyeṣu

Compound śivācalamāhātmya -

Adverb -śivācalamāhātmyam -śivācalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria