Declension table of ?śivācārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśivācārasaṅgrahaḥ śivācārasaṅgrahau śivācārasaṅgrahāḥ
Vocativeśivācārasaṅgraha śivācārasaṅgrahau śivācārasaṅgrahāḥ
Accusativeśivācārasaṅgraham śivācārasaṅgrahau śivācārasaṅgrahān
Instrumentalśivācārasaṅgraheṇa śivācārasaṅgrahābhyām śivācārasaṅgrahaiḥ śivācārasaṅgrahebhiḥ
Dativeśivācārasaṅgrahāya śivācārasaṅgrahābhyām śivācārasaṅgrahebhyaḥ
Ablativeśivācārasaṅgrahāt śivācārasaṅgrahābhyām śivācārasaṅgrahebhyaḥ
Genitiveśivācārasaṅgrahasya śivācārasaṅgrahayoḥ śivācārasaṅgrahāṇām
Locativeśivācārasaṅgrahe śivācārasaṅgrahayoḥ śivācārasaṅgraheṣu

Compound śivācārasaṅgraha -

Adverb -śivācārasaṅgraham -śivācārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria