Declension table of ?śivāṭikā

Deva

FeminineSingularDualPlural
Nominativeśivāṭikā śivāṭike śivāṭikāḥ
Vocativeśivāṭike śivāṭike śivāṭikāḥ
Accusativeśivāṭikām śivāṭike śivāṭikāḥ
Instrumentalśivāṭikayā śivāṭikābhyām śivāṭikābhiḥ
Dativeśivāṭikāyai śivāṭikābhyām śivāṭikābhyaḥ
Ablativeśivāṭikāyāḥ śivāṭikābhyām śivāṭikābhyaḥ
Genitiveśivāṭikāyāḥ śivāṭikayoḥ śivāṭikānām
Locativeśivāṭikāyām śivāṭikayoḥ śivāṭikāsu

Adverb -śivāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria