Declension table of ?śivāṣṭottarabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśivāṣṭottarabhāṣyam śivāṣṭottarabhāṣye śivāṣṭottarabhāṣyāṇi
Vocativeśivāṣṭottarabhāṣya śivāṣṭottarabhāṣye śivāṣṭottarabhāṣyāṇi
Accusativeśivāṣṭottarabhāṣyam śivāṣṭottarabhāṣye śivāṣṭottarabhāṣyāṇi
Instrumentalśivāṣṭottarabhāṣyeṇa śivāṣṭottarabhāṣyābhyām śivāṣṭottarabhāṣyaiḥ
Dativeśivāṣṭottarabhāṣyāya śivāṣṭottarabhāṣyābhyām śivāṣṭottarabhāṣyebhyaḥ
Ablativeśivāṣṭottarabhāṣyāt śivāṣṭottarabhāṣyābhyām śivāṣṭottarabhāṣyebhyaḥ
Genitiveśivāṣṭottarabhāṣyasya śivāṣṭottarabhāṣyayoḥ śivāṣṭottarabhāṣyāṇām
Locativeśivāṣṭottarabhāṣye śivāṣṭottarabhāṣyayoḥ śivāṣṭottarabhāṣyeṣu

Compound śivāṣṭottarabhāṣya -

Adverb -śivāṣṭottarabhāṣyam -śivāṣṭottarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria